Original

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् ।सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत ॥ ४३ ॥

Segmented

अलम् अर्धम् पृथिव्याः ते सह अमात्यस्य जीवनम् सुहृदाम् वचने तिष्ठन् यशः प्राप्स्यसि भारत

Analysis

Word Lemma Parse
अलम् अलम् pos=i
अर्धम् अर्ध pos=n,g=n,c=1,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
सह सह pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
जीवनम् जीवन pos=n,g=n,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वचने वचन pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s