Original

तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि ।यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् ॥ ४१ ॥

Segmented

तस्य च एतत् प्रदानस्य फलम् अद्य अनुपश्यसि यत् भुङ्क्षे पृथिवीम् सर्वाम् शूरैः निहत-कण्टकाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
भुङ्क्षे भुज् pos=v,p=2,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
निहत निहन् pos=va,comp=y,f=part
कण्टकाम् कण्टक pos=n,g=f,c=2,n=s