Original

भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च ।दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम ॥ ४० ॥

Segmented

भीष्मेण हि महा-प्राज्ञैः पित्रा ते बाह्लिकेन च दत्तो ऽंशः पाण्डु-पुत्राणाम् भेदाद् भीतैः अरिंदम

Analysis

Word Lemma Parse
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
हि हि pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
बाह्लिकेन बाह्लिक pos=n,g=m,c=3,n=s
pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ऽंशः अंश pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
भेदाद् भेद pos=n,g=m,c=5,n=s
भीतैः भी pos=va,g=m,c=3,n=p,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s