Original

अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् ।दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः ॥ ४ ॥

Segmented

अपि लोभ-अभिभूतस्य पन्थानम् अनुदर्शयेत् दुर्बुद्धेः दुःसहायस्य समर्थम् ब्रुवती वचः

Analysis

Word Lemma Parse
अपि अपि pos=i
लोभ लोभ pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अनुदर्शयेत् अनुदर्शय् pos=v,p=3,n=s,l=vidhilin
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
दुःसहायस्य दुःसहाय pos=a,g=m,c=6,n=s
समर्थम् समर्थ pos=a,g=n,c=2,n=s
ब्रुवती ब्रू pos=va,g=f,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s