Original

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् ।न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥ ३९ ॥

Segmented

न युद्धे तात कल्याणम् न धर्म-अर्थौ कुतः सुखम् न च अपि विजयो नित्यम् मा युद्धे चेत आधिथाः

Analysis

Word Lemma Parse
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
विजयो विजय pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
मा मा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
चेत चेतस् pos=n,g=n,c=2,n=s
आधिथाः आधा pos=v,p=2,n=s,l=lun_unaug