Original

सुहृदामर्थकामानां यो न तिष्ठति शासने ।प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥ ३८ ॥

Segmented

सुहृदाम् अर्थ-कामानाम् यो न तिष्ठति शासने प्राज्ञानाम् कृत-विद्या स नरः शत्रु-नन्दनः

Analysis

Word Lemma Parse
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
शासने शासन pos=n,g=n,c=7,n=s
प्राज्ञानाम् प्राज्ञ pos=a,g=m,c=6,n=p
कृत कृ pos=va,comp=y,f=part
विद्या विद्या pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s