Original

प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् ।प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥ ३७ ॥

Segmented

प्रपद्यस्व महा-बाहुम् कृष्णम् अक्लिष्ट-कारिणम् प्रसन्नो हि सुखाय स्याद् उभयोः एव केशवः

Analysis

Word Lemma Parse
प्रपद्यस्व प्रपद् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सुखाय सुख pos=n,g=n,c=4,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
केशवः केशव pos=n,g=m,c=1,n=s