Original

यथा भीष्मः शांतनवो द्रोणश्चापि महारथः ।आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥ ३६ ॥

Segmented

यथा भीष्मः शांतनवो द्रोणः च अपि महा-रथः आहतुः तात तत् सत्यम् अजेयौ कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
यथा यथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आहतुः अह् pos=v,p=3,n=d,l=lit
तात तात pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
अजेयौ अजेय pos=a,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d