Original

कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ ३४ ॥

Segmented

काम-अभिभूतः क्रोधाद् वा यो मिथ्या प्रतिपद्यते स्वेषु च अन्येषु वा तस्य न सहाया भवन्ति उत

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
स्वेषु स्व pos=a,g=m,c=7,n=p
pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
सहाया सहाय pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i