Original

सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥ ३३ ॥

Segmented

सततम् निग्रहे युक्त इन्द्रियाणाम् भवेत् नृपः ईप्सन्न् अर्थम् च धर्मम् च द्विषताम् च पराभवम्

Analysis

Word Lemma Parse
सततम् सततम् pos=i
निग्रहे निग्रह pos=n,g=m,c=7,n=s
युक्त युज् pos=va,g=m,c=1,n=s,f=part
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
ईप्सन्न् ईप्स् pos=va,g=m,c=1,n=s,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s