Original

कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ ३२ ॥

Segmented

कामम् क्रोधम् च लोभम् च दम्भम् दर्पम् च भूमिपः सम्यग् विजेतुम् यो वेद स महीम् अभिजायते

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
दम्भम् दम्भ pos=n,g=m,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
pos=i
भूमिपः भूमिप pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
विजेतुम् विजि pos=vi
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat