Original

याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् ।बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥ ३१ ॥

Segmented

याभ्याम् हि देवाः स्वर्यातुः स्वर्गस्यापिदधुः बिभ्यतो ऽनुपरागस्य काम-क्रोधौ स्म वर्धितौ

Analysis

Word Lemma Parse
याभ्याम् यद् pos=n,g=m,c=3,n=d
हि हि pos=i
देवाः देव pos=n,g=m,c=1,n=p
स्वर्यातुः स्वर्यातृ pos=a,g=m,c=6,n=s
स्वर्गस्यापिदधुः मुख pos=n,g=n,c=2,n=s
बिभ्यतो भी pos=va,g=m,c=6,n=s,f=part
ऽनुपरागस्य अनुपराग pos=a,g=m,c=6,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
स्म स्म pos=i
वर्धितौ वर्धय् pos=va,g=m,c=1,n=d,f=part