Original

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ २९ ॥

Segmented

वश्य-इन्द्रियम् जित-अमात्यम् धृत-दण्डम् विकारिषु परीक्ष्यकारिणम् धीरम् अत्यन्तम् श्रीः निषेवते

Analysis

Word Lemma Parse
वश्य वश्य pos=a,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
धृत धृ pos=va,comp=y,f=part
दण्डम् दण्ड pos=n,g=m,c=2,n=s
विकारिषु विकारिन् pos=a,g=m,c=7,n=p
परीक्ष्यकारिणम् परीक्ष्यकारिन् pos=a,g=m,c=2,n=s
धीरम् धीर pos=a,g=m,c=2,n=s
अत्यन्तम् अत्यन्तम् pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat