Original

आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ २८ ॥

Segmented

आत्मानम् एव प्रथमम् देश-रूपेण यो जयेत् ततो ऽमात्यान् अमित्रान् च न मोघम् विजिगीषते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रथमम् प्रथमम् pos=i
देश देश pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
ऽमात्यान् अमात्य pos=n,g=m,c=2,n=p
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
pos=i
pos=i
मोघम् मोघ pos=a,g=n,c=2,n=s
विजिगीषते विजिगीष् pos=v,p=3,n=s,l=lat