Original

अविजित्य य आत्मानममात्यान्विजिगीषते ।अजितात्माजितामात्यः सोऽवशः परिहीयते ॥ २७ ॥

Segmented

अविजित्य य आत्मानम् अमात्यान् विजिगीषते अजित-आत्मा अजित-अमात्यः सो ऽवशः परिहीयते

Analysis

Word Lemma Parse
अविजित्य अविजित्य pos=i
यद् pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
विजिगीषते विजिगीष् pos=v,p=3,n=s,l=lat
अजित अजित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अजित अजित pos=a,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवशः अवश pos=a,g=m,c=1,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat