Original

कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ २३ ॥

Segmented

काम-क्रोधौ हि पुरुषम् अर्थेभ्यो व्यपकर्षतः तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
हि हि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
अर्थेभ्यो अर्थ pos=n,g=m,c=5,n=p
व्यपकर्षतः व्यपकृष् pos=v,p=3,n=d,l=lat
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
शत्रू शत्रु pos=n,g=m,c=2,n=d
विनिर्जित्य विनिर्जि pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
विजयते विजि pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s