Original

न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् ।विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥ २२ ॥

Segmented

न हि अवश्य-इन्द्रियः राज्यम् अश्नीयाद् दीर्घम् अन्तरम् विजित-आत्मा तु मेधावी स राज्यम् अभिपालयेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अवश्य अवश्य pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
विजित विजि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अभिपालयेत् अभिपालय् pos=v,p=3,n=s,l=vidhilin