Original

न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ ॥ २१ ॥

Segmented

न हि राज्यम् महा-प्राज्ञैः स्वेन कामेन शक्यते अवाप्तुम् रक्षितुम् वा अपि भोक्तुम् वा भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
अवाप्तुम् अवाप् pos=vi
रक्षितुम् रक्ष् pos=vi
वा वा pos=i
अपि अपि pos=i
भोक्तुम् भुज् pos=vi
वा वा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s