Original

भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥ २० ॥

Segmented

भीष्मस्य तु पितुः च एव मम च अपचितिः कृता भवेद् द्रोण-मुखानाम् च सुहृदाम् शाम्यता त्वया

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तु तु pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
अपचितिः अपचिति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्रोण द्रोण pos=n,comp=y
मुखानाम् मुख pos=n,g=m,c=6,n=p
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शाम्यता शम् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s