Original

तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् ॥ १८ ॥

Segmented

तम् प्रविष्टम् अभिप्रेक्ष्य पुत्रम् उत्पथम् आस्थितम् विगर्हमाणा गान्धारी समर्थम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उत्पथम् उत्पथ pos=n,g=m,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
विगर्हमाणा विगर्ह् pos=va,g=f,c=1,n=s,f=part
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
समर्थम् समर्थ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan