Original

या हि शक्या महाराज साम्ना दानेन वा पुनः ।निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥ १५ ॥

Segmented

या हि शक्या महा-राज साम्ना दानेन वा पुनः निस्तर्तुम् आपदः स्वेषु दण्डम् कः तत्र पातयेत्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=p
हि हि pos=i
शक्या शक्य pos=a,g=f,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
निस्तर्तुम् निस्तृ pos=vi
आपदः आपद् pos=n,g=f,c=1,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
दण्डम् दण्ड pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पातयेत् पातय् pos=v,p=3,n=s,l=vidhilin