Original

कथं हि स्वजने भेदमुपेक्षेत महामतिः ।भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः ॥ १४ ॥

Segmented

कथम् हि स्व-जने भेदम् उपेक्षेत महामतिः भिन्नम् हि स्व-जनेन त्वाम् प्रसहिष्यन्ति शत्रवः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
स्व स्व pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
भेदम् भेद pos=n,g=m,c=2,n=s
उपेक्षेत उपेक्ष् pos=v,p=3,n=s,l=vidhilin
महामतिः महामति pos=a,g=m,c=1,n=s
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसहिष्यन्ति प्रसह् pos=v,p=3,n=p,l=lrt
शत्रवः शत्रु pos=n,g=m,c=1,n=p