Original

स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः ।अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ॥ १२ ॥

Segmented

स एष काम-मन्यु प्रलब्धो मोहम् आस्थितः अशक्यो ऽद्य त्वया राजन् विनिवर्तयितुम् बलात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,g=m,c=3,n=d
प्रलब्धो प्रलभ् pos=va,g=m,c=1,n=s,f=part
मोहम् मोह pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अशक्यो अशक्य pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विनिवर्तयितुम् विनिवर्तय् pos=vi
बलात् बल pos=n,g=n,c=5,n=s