Original

त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः ।यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ॥ ११ ॥

Segmented

त्वम् हि एव अत्र भृशम् गर्ह्यो धृतराष्ट्र सुत-प्रियः यो जानन् पाप-ताम् अस्य तद्-प्रज्ञाम् अनुवर्तसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
एव एव pos=i
अत्र अत्र pos=i
भृशम् भृशम् pos=i
गर्ह्यो गर्ह् pos=va,g=m,c=1,n=s,f=krtya
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
सुत सुत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
अनुवर्तसे अनुवृत् pos=v,p=2,n=s,l=lat