Original

वैशंपायन उवाच ।कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः ।विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥ १ ॥

Segmented

वैशंपायन उवाच कृष्णस्य वचनम् श्रुत्वा धृतराष्ट्रो जनेश्वरः विदुरम् सर्व-धर्म-ज्ञम् त्वरमाणो ऽभ्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan