Original

कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी ।महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥ ९ ॥

Segmented

कुलीना शील-सम्पन्ना प्राणेभ्यो ऽपि गरीयसी महिषी पाण्डु-पुत्राणाम् तथा विनिकृता त्वया

Analysis

Word Lemma Parse
कुलीना कुलीन pos=a,g=f,c=1,n=s
शील शील pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तथा तथा pos=i
विनिकृता विनिकृ pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s