Original

कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति ।आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया ॥ ८ ॥

Segmented

कः च अन्यः ज्ञाति-भार्याम् वै विप्रकर्तुम् तथा अर्हति आनीय च सभाम् वक्तुम् यथा उक्ता द्रौपदी त्वया

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
भार्याम् भार्या pos=n,g=f,c=2,n=s
वै वै pos=i
विप्रकर्तुम् विप्रकृ pos=vi
तथा तथा pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
आनीय आनी pos=vi
pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
वक्तुम् वच् pos=vi
यथा यथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s