Original

अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् ।असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥ ६ ॥

Segmented

अक्ष-द्यूतम् महा-प्राज्ञैः सताम् अरति-नाशनम् असताम् तत्र जायन्ते भेदाः च व्यसनानि च

Analysis

Word Lemma Parse
अक्ष अक्ष pos=n,comp=y
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सताम् सत् pos=a,g=m,c=6,n=p
अरति अरति pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=2,n=s
असताम् असत् pos=a,g=m,c=6,n=p
तत्र तत्र pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
भेदाः भेद pos=n,g=m,c=1,n=p
pos=i
व्यसनानि व्यसन pos=n,g=n,c=1,n=p
pos=i