Original

कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः ।तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥ ५ ॥

Segmented

कथम् च ज्ञातयः तात श्रेयांसः साधु-संमताः तथा अन्याय्यम् उपस्थातुम् जिह्मेन अजिह्म-चारिणः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
श्रेयांसः श्रेयस् pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अन्याय्यम् अन्याय्य pos=a,g=n,c=2,n=s
उपस्थातुम् उपस्था pos=vi
जिह्मेन जिह्म pos=a,g=m,c=3,n=s
अजिह्म अजिह्म pos=a,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p