Original

राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः ।त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥ ४९ ॥

Segmented

राजन् दुर्योधनम् बद्ध्वा ततः संशाम्य पाण्डवैः त्वद्-कृते न विनश्येयुः क्षत्रियाः क्षत्रिय-ऋषभ

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
ततः ततस् pos=i
संशाम्य संशम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
pos=i
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s