Original

तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् ।बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥ ४७ ॥

Segmented

तथा दुर्योधनम् कर्णम् शकुनिम् च अपि सौबलम् बद्ध्वा दुःशासनम् च अपि पाण्डवेभ्यः प्रयच्छत

Analysis

Word Lemma Parse
तथा तथा pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot