Original

तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः ।वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥ ४६ ॥

Segmented

तान् बद्ध्वा धर्म-पाशैः च स्वैः च पाशैः जलेश्वरः वरुणः सागरे यत्तो नित्यम् रक्षति दानवान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
बद्ध्वा बन्ध् pos=vi
धर्म धर्म pos=n,comp=y
पाशैः पाश pos=n,g=m,c=3,n=p
pos=i
स्वैः स्व pos=a,g=m,c=3,n=p
pos=i
पाशैः पाश pos=n,g=m,c=3,n=p
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
सागरे सागर pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
दानवान् दानव pos=n,g=m,c=2,n=p