Original

एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः ।वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥ ४५ ॥

Segmented

एवम् उक्तवान् ततस् धर्मो नियोगात् परमेष्ठिनः वरुणाय ददौ सर्वान् बद्ध्वा दैतेय-दानवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=6,n=s
वरुणाय वरुण pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
बद्ध्वा बन्ध् pos=vi
दैतेय दैतेय pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p