Original

इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः ।वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥ ४४ ॥

Segmented

इति मत्वा अब्रवीत् धर्मम् परमेष्ठी प्रजापतिः वरुणाय प्रयच्छ एतान् बद्ध्वा दैतेय-दानवान्

Analysis

Word Lemma Parse
इति इति pos=i
मत्वा मन् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धर्मम् धर्म pos=n,g=m,c=2,n=s
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
वरुणाय वरुण pos=n,g=m,c=4,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
बद्ध्वा बन्ध् pos=vi
दैतेय दैतेय pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p