Original

देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् ॥ ४३ ॥

Segmented

देव-असुर-मनुष्याः च गन्धर्व-उरग-राक्षसाः अस्मिन् युद्धे सु संयत्ताः हनिष्यन्ति परस्परम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
अस्मिन् इदम् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
परस्परम् परस्पर pos=n,g=m,c=2,n=s