Original

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत ।अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः ॥ ४१ ॥

Segmented

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत

Analysis

Word Lemma Parse
द्वैधीभूतेषु द्वैधीभू pos=va,g=m,c=7,n=p,f=part
लोकेषु लोक pos=n,g=m,c=7,n=p
विनश्यत्सु विनश् pos=va,g=m,c=7,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s