Original

अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः ।व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥ ४० ॥

Segmented

अपि च अपि अवदत् राजन् परमेष्ठी प्रजापतिः व्यूढे देवासुरे युद्धे अभ्युद्यतेषु आयुधेषु च

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अपि अपि pos=i
अवदत् वद् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
व्यूढे व्यूह् pos=va,g=n,c=7,n=s,f=part
देवासुरे देवासुर pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
अभ्युद्यतेषु अभ्युद्यम् pos=va,g=n,c=7,n=p,f=part
आयुधेषु आयुध pos=n,g=n,c=7,n=p
pos=i