Original

कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः ।संभूय सुखमेधन्ते भारतान्धकवृष्णयः ॥ ३९ ॥

Segmented

कंसम् एकम् परित्यज्य कुल-अर्थे सर्व-यादवाः सम्भूय सुखम् एधन्ते भारत-अन्धक-वृष्णयः

Analysis

Word Lemma Parse
कंसम् कंस pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
कुल कुल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
यादवाः यादव pos=n,g=m,c=1,n=p
सम्भूय सम्भू pos=vi
सुखम् सुखम् pos=i
एधन्ते एध् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p