Original

आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः ।उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥ ३८ ॥

Segmented

आहुकः पुनः अस्माभिः ज्ञातिभिः च अपि सत्कृतः उग्रसेनः कृतो राजा भोज-राजन्य-वर्धनः

Analysis

Word Lemma Parse
आहुकः आहुक pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
उग्रसेनः उग्रसेन pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भोज भोज pos=n,comp=y
राजन्य राजन्य pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s