Original

भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् ।जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः ॥ ३६ ॥

Segmented

भोजराजस्य वृद्धस्य दुराचारो हि अनात्मवत् जीवतः पितुः ऐश्वर्यम् हृत्वा मन्यु-वशम् गतः

Analysis

Word Lemma Parse
भोजराजस्य भोजराज pos=n,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
दुराचारो दुराचार pos=a,g=m,c=1,n=s
हि हि pos=i
अनात्मवत् अनात्मवत् pos=a,g=m,c=1,n=s
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
मन्यु मन्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part