Original

तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः ।क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः ॥ ३४ ॥

Segmented

तत्र कार्यम् अहम् मन्ये प्राप्त-कालम् अरिंदमाः क्रियमाणे भवेत् श्रेयः तत् सर्वम् शृणुत अनघाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=8,n=p
क्रियमाणे कृ pos=va,g=n,c=7,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शृणुत श्रु pos=v,p=2,n=p,l=lot
अनघाः अनघ pos=a,g=m,c=8,n=p