Original

सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ॥ ३३ ॥

Segmented

सर्वेषाम् कुरु-वृद्धानाम् महान् अयम् अतिक्रमः प्रसह्य मन्दम् ऐश्वर्ये न नियच्छत यत् नृपम्

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अतिक्रमः अतिक्रम pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
मन्दम् मन्द pos=a,g=m,c=2,n=s
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
pos=i
नियच्छत नियम् pos=v,p=2,n=p,l=lan
यत् यत् pos=i
नृपम् नृप pos=n,g=m,c=2,n=s