Original

भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः ।भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥ ३२ ॥

Segmented

भीष्मस्य अथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः भीष्म-द्रोण-मुखान् सर्वान् अभ्यभाषत वीर्यवान्

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अथ अथ pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पुष्करेक्षणः पुष्करेक्षण pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s