Original

कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन ।सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥ ३१ ॥

Segmented

काल-पक्वम् इदम् मन्ये सर्व-क्षत्रम् जनार्दन सर्वे हि अनुसृताः मोहात् पार्थिवाः सह मन्त्रिभिः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
पक्वम् पक्व pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
अनुसृताः अनुसृ pos=va,g=m,c=1,n=p,f=part
मोहात् मोह pos=n,g=m,c=5,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p