Original

दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् ।मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥ ३० ॥

Segmented

दुरात्मा राज-पुत्रः ऽयम् धार्तराष्ट्रो अनुपाय-विद् मिथ्या अभिमानी राज्यस्य क्रोध-लोभ-वश-अनुगः

Analysis

Word Lemma Parse
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
अनुपाय अनुपाय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
अभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
क्रोध क्रोध pos=n,comp=y
लोभ लोभ pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s