Original

यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः ।पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ॥ ३ ॥

Segmented

यत् च एवम् मन्यसे मूढ न मे कश्चिद् व्यतिक्रमः पाण्डवेषु इति तत् सर्वम् निबोधत नराधिपाः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
एवम् एवम् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot
नराधिपाः नराधिप pos=n,g=m,c=8,n=p