Original

धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते ।हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥ २९ ॥

Segmented

धर्म-अर्थौ अभिसंत्यज्य संरम्भम् यो ऽनुमन्यते हसन्ति व्यसने तस्य दुर्हृदो नचिराद् इव

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
अभिसंत्यज्य अभिसंत्यज् pos=vi
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat
हसन्ति हस् pos=v,p=3,n=p,l=lat
व्यसने व्यसन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुर्हृदो दुर्हृद् pos=n,g=m,c=1,n=p
नचिराद् नचिरात् pos=i
इव इव pos=i