Original

तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् ।अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥ २७ ॥

Segmented

तम् प्रस्थितम् अभिप्रेक्ष्य भ्रातरो मनुज-ऋषभम् अनुजग्मुः सह अमात्याः राजानः च अपि सर्वशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मनुज मनुज pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
सह सह pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वशः सर्वशस् pos=i