Original

विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् ।कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥ २५ ॥

Segmented

विदुरम् धृतराष्ट्रम् च महा-राजम् च बाह्लिकम् कृपम् च सोमदत्तम् च भीष्मम् द्रोणम् जनार्दनम्

Analysis

Word Lemma Parse
विदुरम् विदुर pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s