Original

भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः ।क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥ २४ ॥

Segmented

भ्रातुः एतद् वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः क्रुद्धः प्रातिष्ठत उत्थाय महा-नागः इव श्वसन्

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
उत्थाय उत्था pos=vi
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part